C 30-10(1) Kaulārṇavatantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: C 30/10
Title: Kaulārṇavatantra
Dimensions: 29.2 x 9.8 cm x 13 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: Kesar 291
Remarks:
Reel No. C 30-10 Inventory No. 31881
Reel No.: C 30/10b
Title Kaulārṇavatantra
Subject Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 29.2 x 9.8 cm
Folios 13
Lines per Folio 6–7
Foliation figures on the verso, in the upper left-hand margin under the abbreviation kau. and in the lower right-hand margin under the word rāma
Place of Deposit Kaisher Library
Accession No. 291b
Manuscript Features
The MS contains many scribal errors.
Excerpts
Beginning
svasti śrīgaṇeśāye nama || ||
śrībhavāniśaṃkarābhyāṃ namaḥ || ||
atha kaulārṇavenoktaṃ || ||
merupṛṣṭasukhāsīnaṃ devadeva ca śaṃkaram ||
aṃbakaṃ paripṛcchāmi pārvatīparameśvaram || 1 ||
śrī devy uvāca ||
kidṛśaṃ vyaṃhalaṃ deva kidṛśaṃ śaktipujanaṃ ||
kīdṛśā ca śaktiproktā kīdṛśo vīra ucyate || 2 ||
śrīmahādeva uvāca ||
suśobhanā śaktipujāślakṣaṇaṃ maṃḍalaṃ caiva vīraśaktiśamaṃ priye ||
pātrāṇi tatra saṃsthāpya tata pūjanavyacaret || 3 || (fol. 1v1–5)
End
cakramadhye ghaṭe bhagne pātre prasthilite priye ||
dīpaśāṃte ca mālokye śrīcakraṃ kārayet punaḥ || 22 ||
ucchiṣṭaṃ bhajayet sināṃ tābhyāṃ chiṣṭaṃ na dāpayet ||
anyonyaṃ tāḍayet pātraṃ na pātraṃ pātayed adhaḥ
cakramadhye tu deveśī anyathā patanaṃ bhavet || 24 ||
atisūkṣmam atisthūlaṃ bhinnaṃ chidraṃ vivarjitaṃ ||
kāṃsyatāmrādibhi (fol. 11r3–6)
Colophon
Microfilm Details
Reel No. C 30/10b
Date of Filming 31-12-1975
Exposures 12
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 28-05-2007
Bibliography