C 30-10(1) Kaulārṇavatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: C 30/10
Title: Kaulārṇavatantra
Dimensions: 29.2 x 9.8 cm x 13 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: Kesar 291
Remarks:


Reel No. C 30-10 Inventory No. 31881

Reel No.: C 30/10b

Title Kaulārṇavatantra

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 29.2 x 9.8 cm

Folios 13

Lines per Folio 6–7

Foliation figures on the verso, in the upper left-hand margin under the abbreviation kau. and in the lower right-hand margin under the word rāma

Place of Deposit Kaisher Library

Accession No. 291b

Manuscript Features

The MS contains many scribal errors.

Excerpts

Beginning

svasti śrīgaṇeśāye nama || ||

śrībhavāniśaṃkarābhyāṃ namaḥ || ||

atha kaulārṇavenoktaṃ || ||

merupṛṣṭasukhāsīnaṃ devadeva ca śaṃkaram ||

aṃbakaṃ paripṛcchāmi pārvatīparameśvaram || 1 ||

śrī devy uvāca ||

kidṛśaṃ vyaṃhalaṃ deva kidṛśaṃ śaktipujanaṃ ||

kīdṛśā ca śaktiproktā kīdṛśo vīra ucyate || 2 ||

śrīmahādeva uvāca ||

suśobhanā śaktipujāślakṣaṇaṃ maṃḍalaṃ caiva vīraśaktiśamaṃ priye ||

pātrāṇi tatra saṃsthāpya tata pūjanavyacaret || 3 || (fol. 1v1–5)

End

cakramadhye ghaṭe bhagne pātre prasthilite priye ||

dīpaśāṃte ca mālokye śrīcakraṃ kārayet punaḥ || 22 ||

ucchiṣṭaṃ bhajayet sināṃ tābhyāṃ chiṣṭaṃ na dāpayet ||

anyonyaṃ tāḍayet pātraṃ na pātraṃ pātayed adhaḥ

cakramadhye tu deveśī anyathā patanaṃ bhavet || 24 ||

atisūkṣmam atisthūlaṃ bhinnaṃ chidraṃ vivarjitaṃ ||

kāṃsyatāmrādibhi (fol. 11r3–6)

Colophon

Microfilm Details

Reel No. C 30/10b

Date of Filming 31-12-1975

Exposures 12

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 28-05-2007

Bibliography